Declension table of nāgārjuna

Deva

MasculineSingularDualPlural
Nominativenāgārjunaḥ nāgārjunau nāgārjunāḥ
Vocativenāgārjuna nāgārjunau nāgārjunāḥ
Accusativenāgārjunam nāgārjunau nāgārjunān
Instrumentalnāgārjunena nāgārjunābhyām nāgārjunaiḥ nāgārjunebhiḥ
Dativenāgārjunāya nāgārjunābhyām nāgārjunebhyaḥ
Ablativenāgārjunāt nāgārjunābhyām nāgārjunebhyaḥ
Genitivenāgārjunasya nāgārjunayoḥ nāgārjunānām
Locativenāgārjune nāgārjunayoḥ nāgārjuneṣu

Compound nāgārjuna -

Adverb -nāgārjunam -nāgārjunāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria