Declension table of nāgāṅganāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | nāgāṅganā | nāgāṅgane | nāgāṅganāḥ |
Vocative | nāgāṅgane | nāgāṅgane | nāgāṅganāḥ |
Accusative | nāgāṅganām | nāgāṅgane | nāgāṅganāḥ |
Instrumental | nāgāṅganayā | nāgāṅganābhyām | nāgāṅganābhiḥ |
Dative | nāgāṅganāyai | nāgāṅganābhyām | nāgāṅganābhyaḥ |
Ablative | nāgāṅganāyāḥ | nāgāṅganābhyām | nāgāṅganābhyaḥ |
Genitive | nāgāṅganāyāḥ | nāgāṅganayoḥ | nāgāṅganānām |
Locative | nāgāṅganāyām | nāgāṅganayoḥ | nāgāṅganāsu |