Declension table of ?nādya

Deva

NeuterSingularDualPlural
Nominativenādyam nādye nādyāni
Vocativenādya nādye nādyāni
Accusativenādyam nādye nādyāni
Instrumentalnādyena nādyābhyām nādyaiḥ
Dativenādyāya nādyābhyām nādyebhyaḥ
Ablativenādyāt nādyābhyām nādyebhyaḥ
Genitivenādyasya nādyayoḥ nādyānām
Locativenādye nādyayoḥ nādyeṣu

Compound nādya -

Adverb -nādyam -nādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria