Declension table of ?nāditā

Deva

FeminineSingularDualPlural
Nominativenāditā nādite nāditāḥ
Vocativenādite nādite nāditāḥ
Accusativenāditām nādite nāditāḥ
Instrumentalnāditayā nāditābhyām nāditābhiḥ
Dativenāditāyai nāditābhyām nāditābhyaḥ
Ablativenāditāyāḥ nāditābhyām nāditābhyaḥ
Genitivenāditāyāḥ nāditayoḥ nāditānām
Locativenāditāyām nāditayoḥ nāditāsu

Adverb -nāditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria