Declension table of ?nādika

Deva

MasculineSingularDualPlural
Nominativenādikaḥ nādikau nādikāḥ
Vocativenādika nādikau nādikāḥ
Accusativenādikam nādikau nādikān
Instrumentalnādikena nādikābhyām nādikaiḥ nādikebhiḥ
Dativenādikāya nādikābhyām nādikebhyaḥ
Ablativenādikāt nādikābhyām nādikebhyaḥ
Genitivenādikasya nādikayoḥ nādikānām
Locativenādike nādikayoḥ nādikeṣu

Compound nādika -

Adverb -nādikam -nādikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria