Declension table of nādavat

Deva

NeuterSingularDualPlural
Nominativenādavat nādavantī nādavatī nādavanti
Vocativenādavat nādavantī nādavatī nādavanti
Accusativenādavat nādavantī nādavatī nādavanti
Instrumentalnādavatā nādavadbhyām nādavadbhiḥ
Dativenādavate nādavadbhyām nādavadbhyaḥ
Ablativenādavataḥ nādavadbhyām nādavadbhyaḥ
Genitivenādavataḥ nādavatoḥ nādavatām
Locativenādavati nādavatoḥ nādavatsu

Adverb -nādavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria