Declension table of ?nādapurāṇa

Deva

NeuterSingularDualPlural
Nominativenādapurāṇam nādapurāṇe nādapurāṇāni
Vocativenādapurāṇa nādapurāṇe nādapurāṇāni
Accusativenādapurāṇam nādapurāṇe nādapurāṇāni
Instrumentalnādapurāṇena nādapurāṇābhyām nādapurāṇaiḥ
Dativenādapurāṇāya nādapurāṇābhyām nādapurāṇebhyaḥ
Ablativenādapurāṇāt nādapurāṇābhyām nādapurāṇebhyaḥ
Genitivenādapurāṇasya nādapurāṇayoḥ nādapurāṇānām
Locativenādapurāṇe nādapurāṇayoḥ nādapurāṇeṣu

Compound nādapurāṇa -

Adverb -nādapurāṇam -nādapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria