Declension table of ?nādabindūpaniṣad

Deva

FeminineSingularDualPlural
Nominativenādabindūpaniṣat nādabindūpaniṣadau nādabindūpaniṣadaḥ
Vocativenādabindūpaniṣat nādabindūpaniṣadau nādabindūpaniṣadaḥ
Accusativenādabindūpaniṣadam nādabindūpaniṣadau nādabindūpaniṣadaḥ
Instrumentalnādabindūpaniṣadā nādabindūpaniṣadbhyām nādabindūpaniṣadbhiḥ
Dativenādabindūpaniṣade nādabindūpaniṣadbhyām nādabindūpaniṣadbhyaḥ
Ablativenādabindūpaniṣadaḥ nādabindūpaniṣadbhyām nādabindūpaniṣadbhyaḥ
Genitivenādabindūpaniṣadaḥ nādabindūpaniṣadoḥ nādabindūpaniṣadām
Locativenādabindūpaniṣadi nādabindūpaniṣadoḥ nādabindūpaniṣatsu

Compound nādabindūpaniṣat -

Adverb -nādabindūpaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria