Declension table of nāda

Deva

MasculineSingularDualPlural
Nominativenādaḥ nādau nādāḥ
Vocativenāda nādau nādāḥ
Accusativenādam nādau nādān
Instrumentalnādena nādābhyām nādaiḥ nādebhiḥ
Dativenādāya nādābhyām nādebhyaḥ
Ablativenādāt nādābhyām nādebhyaḥ
Genitivenādasya nādayoḥ nādānām
Locativenāde nādayoḥ nādeṣu

Compound nāda -

Adverb -nādam -nādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria