Declension table of ?nācīna

Deva

MasculineSingularDualPlural
Nominativenācīnaḥ nācīnau nācīnāḥ
Vocativenācīna nācīnau nācīnāḥ
Accusativenācīnam nācīnau nācīnān
Instrumentalnācīnena nācīnābhyām nācīnaiḥ nācīnebhiḥ
Dativenācīnāya nācīnābhyām nācīnebhyaḥ
Ablativenācīnāt nācīnābhyām nācīnebhyaḥ
Genitivenācīnasya nācīnayoḥ nācīnānām
Locativenācīne nācīnayoḥ nācīneṣu

Compound nācīna -

Adverb -nācīnam -nācīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria