Declension table of ?nābhya

Deva

NeuterSingularDualPlural
Nominativenābhyam nābhye nābhyāni
Vocativenābhya nābhye nābhyāni
Accusativenābhyam nābhye nābhyāni
Instrumentalnābhyena nābhyābhyām nābhyaiḥ
Dativenābhyāya nābhyābhyām nābhyebhyaḥ
Ablativenābhyāt nābhyābhyām nābhyebhyaḥ
Genitivenābhyasya nābhyayoḥ nābhyānām
Locativenābhye nābhyayoḥ nābhyeṣu

Compound nābhya -

Adverb -nābhyam -nābhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria