Declension table of ?nābhitva

Deva

NeuterSingularDualPlural
Nominativenābhitvam nābhitve nābhitvāni
Vocativenābhitva nābhitve nābhitvāni
Accusativenābhitvam nābhitve nābhitvāni
Instrumentalnābhitvena nābhitvābhyām nābhitvaiḥ
Dativenābhitvāya nābhitvābhyām nābhitvebhyaḥ
Ablativenābhitvāt nābhitvābhyām nābhitvebhyaḥ
Genitivenābhitvasya nābhitvayoḥ nābhitvānām
Locativenābhitve nābhitvayoḥ nābhitveṣu

Compound nābhitva -

Adverb -nābhitvam -nābhitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria