Declension table of ?nābhināḍī

Deva

FeminineSingularDualPlural
Nominativenābhināḍī nābhināḍyau nābhināḍyaḥ
Vocativenābhināḍi nābhināḍyau nābhināḍyaḥ
Accusativenābhināḍīm nābhināḍyau nābhināḍīḥ
Instrumentalnābhināḍyā nābhināḍībhyām nābhināḍībhiḥ
Dativenābhināḍyai nābhināḍībhyām nābhināḍībhyaḥ
Ablativenābhināḍyāḥ nābhināḍībhyām nābhināḍībhyaḥ
Genitivenābhināḍyāḥ nābhināḍyoḥ nābhināḍīnām
Locativenābhināḍyām nābhināḍyoḥ nābhināḍīṣu

Compound nābhināḍi - nābhināḍī -

Adverb -nābhināḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria