Declension table of ?nābhimātrī

Deva

FeminineSingularDualPlural
Nominativenābhimātrī nābhimātryau nābhimātryaḥ
Vocativenābhimātri nābhimātryau nābhimātryaḥ
Accusativenābhimātrīm nābhimātryau nābhimātrīḥ
Instrumentalnābhimātryā nābhimātrībhyām nābhimātrībhiḥ
Dativenābhimātryai nābhimātrībhyām nābhimātrībhyaḥ
Ablativenābhimātryāḥ nābhimātrībhyām nābhimātrībhyaḥ
Genitivenābhimātryāḥ nābhimātryoḥ nābhimātrīṇām
Locativenābhimātryām nābhimātryoḥ nābhimātrīṣu

Compound nābhimātri - nābhimātrī -

Adverb -nābhimātri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria