Declension table of ?nābhimāna

Deva

MasculineSingularDualPlural
Nominativenābhimānaḥ nābhimānau nābhimānāḥ
Vocativenābhimāna nābhimānau nābhimānāḥ
Accusativenābhimānam nābhimānau nābhimānān
Instrumentalnābhimānena nābhimānābhyām nābhimānaiḥ nābhimānebhiḥ
Dativenābhimānāya nābhimānābhyām nābhimānebhyaḥ
Ablativenābhimānāt nābhimānābhyām nābhimānebhyaḥ
Genitivenābhimānasya nābhimānayoḥ nābhimānānām
Locativenābhimāne nābhimānayoḥ nābhimāneṣu

Compound nābhimāna -

Adverb -nābhimānam -nābhimānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria