Declension table of ?nābhikapura

Deva

NeuterSingularDualPlural
Nominativenābhikapuram nābhikapure nābhikapurāṇi
Vocativenābhikapura nābhikapure nābhikapurāṇi
Accusativenābhikapuram nābhikapure nābhikapurāṇi
Instrumentalnābhikapureṇa nābhikapurābhyām nābhikapuraiḥ
Dativenābhikapurāya nābhikapurābhyām nābhikapurebhyaḥ
Ablativenābhikapurāt nābhikapurābhyām nābhikapurebhyaḥ
Genitivenābhikapurasya nābhikapurayoḥ nābhikapurāṇām
Locativenābhikapure nābhikapurayoḥ nābhikapureṣu

Compound nābhikapura -

Adverb -nābhikapuram -nābhikapurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria