Declension table of ?nābhikaṇṭaka

Deva

MasculineSingularDualPlural
Nominativenābhikaṇṭakaḥ nābhikaṇṭakau nābhikaṇṭakāḥ
Vocativenābhikaṇṭaka nābhikaṇṭakau nābhikaṇṭakāḥ
Accusativenābhikaṇṭakam nābhikaṇṭakau nābhikaṇṭakān
Instrumentalnābhikaṇṭakena nābhikaṇṭakābhyām nābhikaṇṭakaiḥ nābhikaṇṭakebhiḥ
Dativenābhikaṇṭakāya nābhikaṇṭakābhyām nābhikaṇṭakebhyaḥ
Ablativenābhikaṇṭakāt nābhikaṇṭakābhyām nābhikaṇṭakebhyaḥ
Genitivenābhikaṇṭakasya nābhikaṇṭakayoḥ nābhikaṇṭakānām
Locativenābhikaṇṭake nābhikaṇṭakayoḥ nābhikaṇṭakeṣu

Compound nābhikaṇṭaka -

Adverb -nābhikaṇṭakam -nābhikaṇṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria