Declension table of ?nābhika

Deva

NeuterSingularDualPlural
Nominativenābhikam nābhike nābhikāni
Vocativenābhika nābhike nābhikāni
Accusativenābhikam nābhike nābhikāni
Instrumentalnābhikena nābhikābhyām nābhikaiḥ
Dativenābhikāya nābhikābhyām nābhikebhyaḥ
Ablativenābhikāt nābhikābhyām nābhikebhyaḥ
Genitivenābhikasya nābhikayoḥ nābhikānām
Locativenābhike nābhikayoḥ nābhikeṣu

Compound nābhika -

Adverb -nābhikam -nābhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria