Declension table of ?nābhijātā

Deva

FeminineSingularDualPlural
Nominativenābhijātā nābhijāte nābhijātāḥ
Vocativenābhijāte nābhijāte nābhijātāḥ
Accusativenābhijātām nābhijāte nābhijātāḥ
Instrumentalnābhijātayā nābhijātābhyām nābhijātābhiḥ
Dativenābhijātāyai nābhijātābhyām nābhijātābhyaḥ
Ablativenābhijātāyāḥ nābhijātābhyām nābhijātābhyaḥ
Genitivenābhijātāyāḥ nābhijātayoḥ nābhijātānām
Locativenābhijātāyām nābhijātayoḥ nābhijātāsu

Adverb -nābhijātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria