Declension table of ?nābhijāta

Deva

MasculineSingularDualPlural
Nominativenābhijātaḥ nābhijātau nābhijātāḥ
Vocativenābhijāta nābhijātau nābhijātāḥ
Accusativenābhijātam nābhijātau nābhijātān
Instrumentalnābhijātena nābhijātābhyām nābhijātaiḥ nābhijātebhiḥ
Dativenābhijātāya nābhijātābhyām nābhijātebhyaḥ
Ablativenābhijātāt nābhijātābhyām nābhijātebhyaḥ
Genitivenābhijātasya nābhijātayoḥ nābhijātānām
Locativenābhijāte nābhijātayoḥ nābhijāteṣu

Compound nābhijāta -

Adverb -nābhijātam -nābhijātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria