Declension table of ?nābhigupta

Deva

MasculineSingularDualPlural
Nominativenābhiguptaḥ nābhiguptau nābhiguptāḥ
Vocativenābhigupta nābhiguptau nābhiguptāḥ
Accusativenābhiguptam nābhiguptau nābhiguptān
Instrumentalnābhiguptena nābhiguptābhyām nābhiguptaiḥ nābhiguptebhiḥ
Dativenābhiguptāya nābhiguptābhyām nābhiguptebhyaḥ
Ablativenābhiguptāt nābhiguptābhyām nābhiguptebhyaḥ
Genitivenābhiguptasya nābhiguptayoḥ nābhiguptānām
Locativenābhigupte nābhiguptayoḥ nābhigupteṣu

Compound nābhigupta -

Adverb -nābhiguptam -nābhiguptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria