Declension table of ?nābhigolaka

Deva

MasculineSingularDualPlural
Nominativenābhigolakaḥ nābhigolakau nābhigolakāḥ
Vocativenābhigolaka nābhigolakau nābhigolakāḥ
Accusativenābhigolakam nābhigolakau nābhigolakān
Instrumentalnābhigolakena nābhigolakābhyām nābhigolakaiḥ nābhigolakebhiḥ
Dativenābhigolakāya nābhigolakābhyām nābhigolakebhyaḥ
Ablativenābhigolakāt nābhigolakābhyām nābhigolakebhyaḥ
Genitivenābhigolakasya nābhigolakayoḥ nābhigolakānām
Locativenābhigolake nābhigolakayoḥ nābhigolakeṣu

Compound nābhigolaka -

Adverb -nābhigolakam -nābhigolakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria