Declension table of ?nābhidhāvat

Deva

MasculineSingularDualPlural
Nominativenābhidhāvān nābhidhāvantau nābhidhāvantaḥ
Vocativenābhidhāvan nābhidhāvantau nābhidhāvantaḥ
Accusativenābhidhāvantam nābhidhāvantau nābhidhāvataḥ
Instrumentalnābhidhāvatā nābhidhāvadbhyām nābhidhāvadbhiḥ
Dativenābhidhāvate nābhidhāvadbhyām nābhidhāvadbhyaḥ
Ablativenābhidhāvataḥ nābhidhāvadbhyām nābhidhāvadbhyaḥ
Genitivenābhidhāvataḥ nābhidhāvatoḥ nābhidhāvatām
Locativenābhidhāvati nābhidhāvatoḥ nābhidhāvatsu

Compound nābhidhāvat -

Adverb -nābhidhāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria