Declension table of ?nābhidaghnapādā

Deva

FeminineSingularDualPlural
Nominativenābhidaghnapādā nābhidaghnapāde nābhidaghnapādāḥ
Vocativenābhidaghnapāde nābhidaghnapāde nābhidaghnapādāḥ
Accusativenābhidaghnapādām nābhidaghnapāde nābhidaghnapādāḥ
Instrumentalnābhidaghnapādayā nābhidaghnapādābhyām nābhidaghnapādābhiḥ
Dativenābhidaghnapādāyai nābhidaghnapādābhyām nābhidaghnapādābhyaḥ
Ablativenābhidaghnapādāyāḥ nābhidaghnapādābhyām nābhidaghnapādābhyaḥ
Genitivenābhidaghnapādāyāḥ nābhidaghnapādayoḥ nābhidaghnapādānām
Locativenābhidaghnapādāyām nābhidaghnapādayoḥ nābhidaghnapādāsu

Adverb -nābhidaghnapādam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria