Declension table of ?nābhicchedana

Deva

NeuterSingularDualPlural
Nominativenābhicchedanam nābhicchedane nābhicchedanāni
Vocativenābhicchedana nābhicchedane nābhicchedanāni
Accusativenābhicchedanam nābhicchedane nābhicchedanāni
Instrumentalnābhicchedanena nābhicchedanābhyām nābhicchedanaiḥ
Dativenābhicchedanāya nābhicchedanābhyām nābhicchedanebhyaḥ
Ablativenābhicchedanāt nābhicchedanābhyām nābhicchedanebhyaḥ
Genitivenābhicchedanasya nābhicchedanayoḥ nābhicchedanānām
Locativenābhicchedane nābhicchedanayoḥ nābhicchedaneṣu

Compound nābhicchedana -

Adverb -nābhicchedanam -nābhicchedanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria