Declension table of ?nābhibhū

Deva

MasculineSingularDualPlural
Nominativenābhibhūḥ nābhibhuvau nābhibhuvaḥ
Vocativenābhibhūḥ nābhibhu nābhibhuvau nābhibhuvaḥ
Accusativenābhibhuvam nābhibhuvau nābhibhuvaḥ
Instrumentalnābhibhuvā nābhibhūbhyām nābhibhūbhiḥ
Dativenābhibhuvai nābhibhuve nābhibhūbhyām nābhibhūbhyaḥ
Ablativenābhibhuvāḥ nābhibhuvaḥ nābhibhūbhyām nābhibhūbhyaḥ
Genitivenābhibhuvāḥ nābhibhuvaḥ nābhibhuvoḥ nābhibhūnām nābhibhuvām
Locativenābhibhuvi nābhibhuvām nābhibhuvoḥ nābhibhūṣu

Compound nābhibhū -

Adverb -nābhibhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria