Declension table of ?nābhasa

Deva

NeuterSingularDualPlural
Nominativenābhasam nābhase nābhasāni
Vocativenābhasa nābhase nābhasāni
Accusativenābhasam nābhase nābhasāni
Instrumentalnābhasena nābhasābhyām nābhasaiḥ
Dativenābhasāya nābhasābhyām nābhasebhyaḥ
Ablativenābhasāt nābhasābhyām nābhasebhyaḥ
Genitivenābhasasya nābhasayoḥ nābhasānām
Locativenābhase nābhasayoḥ nābhaseṣu

Compound nābhasa -

Adverb -nābhasam -nābhasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria