Declension table of ?nābhānediṣṭha

Deva

MasculineSingularDualPlural
Nominativenābhānediṣṭhaḥ nābhānediṣṭhau nābhānediṣṭhāḥ
Vocativenābhānediṣṭha nābhānediṣṭhau nābhānediṣṭhāḥ
Accusativenābhānediṣṭham nābhānediṣṭhau nābhānediṣṭhān
Instrumentalnābhānediṣṭhena nābhānediṣṭhābhyām nābhānediṣṭhaiḥ nābhānediṣṭhebhiḥ
Dativenābhānediṣṭhāya nābhānediṣṭhābhyām nābhānediṣṭhebhyaḥ
Ablativenābhānediṣṭhāt nābhānediṣṭhābhyām nābhānediṣṭhebhyaḥ
Genitivenābhānediṣṭhasya nābhānediṣṭhayoḥ nābhānediṣṭhānām
Locativenābhānediṣṭhe nābhānediṣṭhayoḥ nābhānediṣṭheṣu

Compound nābhānediṣṭha -

Adverb -nābhānediṣṭham -nābhānediṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria