Declension table of ?nābhāgi

Deva

MasculineSingularDualPlural
Nominativenābhāgiḥ nābhāgī nābhāgayaḥ
Vocativenābhāge nābhāgī nābhāgayaḥ
Accusativenābhāgim nābhāgī nābhāgīn
Instrumentalnābhāginā nābhāgibhyām nābhāgibhiḥ
Dativenābhāgaye nābhāgibhyām nābhāgibhyaḥ
Ablativenābhāgeḥ nābhāgibhyām nābhāgibhyaḥ
Genitivenābhāgeḥ nābhāgyoḥ nābhāgīnām
Locativenābhāgau nābhāgyoḥ nābhāgiṣu

Compound nābhāgi -

Adverb -nābhāgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria