Declension table of ?nāṭyaśekhara

Deva

MasculineSingularDualPlural
Nominativenāṭyaśekharaḥ nāṭyaśekharau nāṭyaśekharāḥ
Vocativenāṭyaśekhara nāṭyaśekharau nāṭyaśekharāḥ
Accusativenāṭyaśekharam nāṭyaśekharau nāṭyaśekharān
Instrumentalnāṭyaśekhareṇa nāṭyaśekharābhyām nāṭyaśekharaiḥ nāṭyaśekharebhiḥ
Dativenāṭyaśekharāya nāṭyaśekharābhyām nāṭyaśekharebhyaḥ
Ablativenāṭyaśekharāt nāṭyaśekharābhyām nāṭyaśekharebhyaḥ
Genitivenāṭyaśekharasya nāṭyaśekharayoḥ nāṭyaśekharāṇām
Locativenāṭyaśekhare nāṭyaśekharayoḥ nāṭyaśekhareṣu

Compound nāṭyaśekhara -

Adverb -nāṭyaśekharam -nāṭyaśekharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria