Declension table of ?nāṭyavedī

Deva

FeminineSingularDualPlural
Nominativenāṭyavedī nāṭyavedyau nāṭyavedyaḥ
Vocativenāṭyavedi nāṭyavedyau nāṭyavedyaḥ
Accusativenāṭyavedīm nāṭyavedyau nāṭyavedīḥ
Instrumentalnāṭyavedyā nāṭyavedībhyām nāṭyavedībhiḥ
Dativenāṭyavedyai nāṭyavedībhyām nāṭyavedībhyaḥ
Ablativenāṭyavedyāḥ nāṭyavedībhyām nāṭyavedībhyaḥ
Genitivenāṭyavedyāḥ nāṭyavedyoḥ nāṭyavedīnām
Locativenāṭyavedyām nāṭyavedyoḥ nāṭyavedīṣu

Compound nāṭyavedi - nāṭyavedī -

Adverb -nāṭyavedi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria