Declension table of nāṭyavarga

Deva

MasculineSingularDualPlural
Nominativenāṭyavargaḥ nāṭyavargau nāṭyavargāḥ
Vocativenāṭyavarga nāṭyavargau nāṭyavargāḥ
Accusativenāṭyavargam nāṭyavargau nāṭyavargān
Instrumentalnāṭyavargeṇa nāṭyavargābhyām nāṭyavargaiḥ nāṭyavargebhiḥ
Dativenāṭyavargāya nāṭyavargābhyām nāṭyavargebhyaḥ
Ablativenāṭyavargāt nāṭyavargābhyām nāṭyavargebhyaḥ
Genitivenāṭyavargasya nāṭyavargayoḥ nāṭyavargāṇām
Locativenāṭyavarge nāṭyavargayoḥ nāṭyavargeṣu

Compound nāṭyavarga -

Adverb -nāṭyavargam -nāṭyavargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria