Declension table of ?nāṭyadarpaṇa

Deva

MasculineSingularDualPlural
Nominativenāṭyadarpaṇaḥ nāṭyadarpaṇau nāṭyadarpaṇāḥ
Vocativenāṭyadarpaṇa nāṭyadarpaṇau nāṭyadarpaṇāḥ
Accusativenāṭyadarpaṇam nāṭyadarpaṇau nāṭyadarpaṇān
Instrumentalnāṭyadarpaṇena nāṭyadarpaṇābhyām nāṭyadarpaṇaiḥ nāṭyadarpaṇebhiḥ
Dativenāṭyadarpaṇāya nāṭyadarpaṇābhyām nāṭyadarpaṇebhyaḥ
Ablativenāṭyadarpaṇāt nāṭyadarpaṇābhyām nāṭyadarpaṇebhyaḥ
Genitivenāṭyadarpaṇasya nāṭyadarpaṇayoḥ nāṭyadarpaṇānām
Locativenāṭyadarpaṇe nāṭyadarpaṇayoḥ nāṭyadarpaṇeṣu

Compound nāṭyadarpaṇa -

Adverb -nāṭyadarpaṇam -nāṭyadarpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria