Declension table of ?nāṭyācārya

Deva

MasculineSingularDualPlural
Nominativenāṭyācāryaḥ nāṭyācāryau nāṭyācāryāḥ
Vocativenāṭyācārya nāṭyācāryau nāṭyācāryāḥ
Accusativenāṭyācāryam nāṭyācāryau nāṭyācāryān
Instrumentalnāṭyācāryeṇa nāṭyācāryābhyām nāṭyācāryaiḥ nāṭyācāryebhiḥ
Dativenāṭyācāryāya nāṭyācāryābhyām nāṭyācāryebhyaḥ
Ablativenāṭyācāryāt nāṭyācāryābhyām nāṭyācāryebhyaḥ
Genitivenāṭyācāryasya nāṭyācāryayoḥ nāṭyācāryāṇām
Locativenāṭyācārye nāṭyācāryayoḥ nāṭyācāryeṣu

Compound nāṭyācārya -

Adverb -nāṭyācāryam -nāṭyācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria