Declension table of ?nāṭita

Deva

NeuterSingularDualPlural
Nominativenāṭitam nāṭite nāṭitāni
Vocativenāṭita nāṭite nāṭitāni
Accusativenāṭitam nāṭite nāṭitāni
Instrumentalnāṭitena nāṭitābhyām nāṭitaiḥ
Dativenāṭitāya nāṭitābhyām nāṭitebhyaḥ
Ablativenāṭitāt nāṭitābhyām nāṭitebhyaḥ
Genitivenāṭitasya nāṭitayoḥ nāṭitānām
Locativenāṭite nāṭitayoḥ nāṭiteṣu

Compound nāṭita -

Adverb -nāṭitam -nāṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria