Declension table of ?nāṭakīya

Deva

NeuterSingularDualPlural
Nominativenāṭakīyam nāṭakīye nāṭakīyāni
Vocativenāṭakīya nāṭakīye nāṭakīyāni
Accusativenāṭakīyam nāṭakīye nāṭakīyāni
Instrumentalnāṭakīyena nāṭakīyābhyām nāṭakīyaiḥ
Dativenāṭakīyāya nāṭakīyābhyām nāṭakīyebhyaḥ
Ablativenāṭakīyāt nāṭakīyābhyām nāṭakīyebhyaḥ
Genitivenāṭakīyasya nāṭakīyayoḥ nāṭakīyānām
Locativenāṭakīye nāṭakīyayoḥ nāṭakīyeṣu

Compound nāṭakīya -

Adverb -nāṭakīyam -nāṭakīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria