Declension table of ?nāṭakaprakāśa

Deva

MasculineSingularDualPlural
Nominativenāṭakaprakāśaḥ nāṭakaprakāśau nāṭakaprakāśāḥ
Vocativenāṭakaprakāśa nāṭakaprakāśau nāṭakaprakāśāḥ
Accusativenāṭakaprakāśam nāṭakaprakāśau nāṭakaprakāśān
Instrumentalnāṭakaprakāśena nāṭakaprakāśābhyām nāṭakaprakāśaiḥ nāṭakaprakāśebhiḥ
Dativenāṭakaprakāśāya nāṭakaprakāśābhyām nāṭakaprakāśebhyaḥ
Ablativenāṭakaprakāśāt nāṭakaprakāśābhyām nāṭakaprakāśebhyaḥ
Genitivenāṭakaprakāśasya nāṭakaprakāśayoḥ nāṭakaprakāśānām
Locativenāṭakaprakāśe nāṭakaprakāśayoḥ nāṭakaprakāśeṣu

Compound nāṭakaprakāśa -

Adverb -nāṭakaprakāśam -nāṭakaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria