Declension table of ?nāṭakadīpa

Deva

MasculineSingularDualPlural
Nominativenāṭakadīpaḥ nāṭakadīpau nāṭakadīpāḥ
Vocativenāṭakadīpa nāṭakadīpau nāṭakadīpāḥ
Accusativenāṭakadīpam nāṭakadīpau nāṭakadīpān
Instrumentalnāṭakadīpena nāṭakadīpābhyām nāṭakadīpaiḥ nāṭakadīpebhiḥ
Dativenāṭakadīpāya nāṭakadīpābhyām nāṭakadīpebhyaḥ
Ablativenāṭakadīpāt nāṭakadīpābhyām nāṭakadīpebhyaḥ
Genitivenāṭakadīpasya nāṭakadīpayoḥ nāṭakadīpānām
Locativenāṭakadīpe nāṭakadīpayoḥ nāṭakadīpeṣu

Compound nāṭakadīpa -

Adverb -nāṭakadīpam -nāṭakadīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria