Declension table of ?nāṭakacandrikā

Deva

FeminineSingularDualPlural
Nominativenāṭakacandrikā nāṭakacandrike nāṭakacandrikāḥ
Vocativenāṭakacandrike nāṭakacandrike nāṭakacandrikāḥ
Accusativenāṭakacandrikām nāṭakacandrike nāṭakacandrikāḥ
Instrumentalnāṭakacandrikayā nāṭakacandrikābhyām nāṭakacandrikābhiḥ
Dativenāṭakacandrikāyai nāṭakacandrikābhyām nāṭakacandrikābhyaḥ
Ablativenāṭakacandrikāyāḥ nāṭakacandrikābhyām nāṭakacandrikābhyaḥ
Genitivenāṭakacandrikāyāḥ nāṭakacandrikayoḥ nāṭakacandrikāṇām
Locativenāṭakacandrikāyām nāṭakacandrikayoḥ nāṭakacandrikāsu

Adverb -nāṭakacandrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria