Declension table of ?nāṭakāvatāra

Deva

MasculineSingularDualPlural
Nominativenāṭakāvatāraḥ nāṭakāvatārau nāṭakāvatārāḥ
Vocativenāṭakāvatāra nāṭakāvatārau nāṭakāvatārāḥ
Accusativenāṭakāvatāram nāṭakāvatārau nāṭakāvatārān
Instrumentalnāṭakāvatāreṇa nāṭakāvatārābhyām nāṭakāvatāraiḥ nāṭakāvatārebhiḥ
Dativenāṭakāvatārāya nāṭakāvatārābhyām nāṭakāvatārebhyaḥ
Ablativenāṭakāvatārāt nāṭakāvatārābhyām nāṭakāvatārebhyaḥ
Genitivenāṭakāvatārasya nāṭakāvatārayoḥ nāṭakāvatārāṇām
Locativenāṭakāvatāre nāṭakāvatārayoḥ nāṭakāvatāreṣu

Compound nāṭakāvatāra -

Adverb -nāṭakāvatāram -nāṭakāvatārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria