Declension table of ?nāṭakākhyāyikadarśana

Deva

NeuterSingularDualPlural
Nominativenāṭakākhyāyikadarśanam nāṭakākhyāyikadarśane nāṭakākhyāyikadarśanāni
Vocativenāṭakākhyāyikadarśana nāṭakākhyāyikadarśane nāṭakākhyāyikadarśanāni
Accusativenāṭakākhyāyikadarśanam nāṭakākhyāyikadarśane nāṭakākhyāyikadarśanāni
Instrumentalnāṭakākhyāyikadarśanena nāṭakākhyāyikadarśanābhyām nāṭakākhyāyikadarśanaiḥ
Dativenāṭakākhyāyikadarśanāya nāṭakākhyāyikadarśanābhyām nāṭakākhyāyikadarśanebhyaḥ
Ablativenāṭakākhyāyikadarśanāt nāṭakākhyāyikadarśanābhyām nāṭakākhyāyikadarśanebhyaḥ
Genitivenāṭakākhyāyikadarśanasya nāṭakākhyāyikadarśanayoḥ nāṭakākhyāyikadarśanānām
Locativenāṭakākhyāyikadarśane nāṭakākhyāyikadarśanayoḥ nāṭakākhyāyikadarśaneṣu

Compound nāṭakākhyāyikadarśana -

Adverb -nāṭakākhyāyikadarśanam -nāṭakākhyāyikadarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria