Declension table of nāṭaka

Deva

MasculineSingularDualPlural
Nominativenāṭakaḥ nāṭakau nāṭakāḥ
Vocativenāṭaka nāṭakau nāṭakāḥ
Accusativenāṭakam nāṭakau nāṭakān
Instrumentalnāṭakena nāṭakābhyām nāṭakaiḥ nāṭakebhiḥ
Dativenāṭakāya nāṭakābhyām nāṭakebhyaḥ
Ablativenāṭakāt nāṭakābhyām nāṭakebhyaḥ
Genitivenāṭakasya nāṭakayoḥ nāṭakānām
Locativenāṭake nāṭakayoḥ nāṭakeṣu

Compound nāṭaka -

Adverb -nāṭakam -nāṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria