Declension table of nāṭa

Deva

MasculineSingularDualPlural
Nominativenāṭaḥ nāṭau nāṭāḥ
Vocativenāṭa nāṭau nāṭāḥ
Accusativenāṭam nāṭau nāṭān
Instrumentalnāṭena nāṭābhyām nāṭaiḥ nāṭebhiḥ
Dativenāṭāya nāṭābhyām nāṭebhyaḥ
Ablativenāṭāt nāṭābhyām nāṭebhyaḥ
Genitivenāṭasya nāṭayoḥ nāṭānām
Locativenāṭe nāṭayoḥ nāṭeṣu

Compound nāṭa -

Adverb -nāṭam -nāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria