Declension table of ?nāṣṭika

Deva

NeuterSingularDualPlural
Nominativenāṣṭikam nāṣṭike nāṣṭikāni
Vocativenāṣṭika nāṣṭike nāṣṭikāni
Accusativenāṣṭikam nāṣṭike nāṣṭikāni
Instrumentalnāṣṭikena nāṣṭikābhyām nāṣṭikaiḥ
Dativenāṣṭikāya nāṣṭikābhyām nāṣṭikebhyaḥ
Ablativenāṣṭikāt nāṣṭikābhyām nāṣṭikebhyaḥ
Genitivenāṣṭikasya nāṣṭikayoḥ nāṣṭikānām
Locativenāṣṭike nāṣṭikayoḥ nāṣṭikeṣu

Compound nāṣṭika -

Adverb -nāṣṭikam -nāṣṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria