Declension table of ?nāḍimaṇḍala

Deva

NeuterSingularDualPlural
Nominativenāḍimaṇḍalam nāḍimaṇḍale nāḍimaṇḍalāni
Vocativenāḍimaṇḍala nāḍimaṇḍale nāḍimaṇḍalāni
Accusativenāḍimaṇḍalam nāḍimaṇḍale nāḍimaṇḍalāni
Instrumentalnāḍimaṇḍalena nāḍimaṇḍalābhyām nāḍimaṇḍalaiḥ
Dativenāḍimaṇḍalāya nāḍimaṇḍalābhyām nāḍimaṇḍalebhyaḥ
Ablativenāḍimaṇḍalāt nāḍimaṇḍalābhyām nāḍimaṇḍalebhyaḥ
Genitivenāḍimaṇḍalasya nāḍimaṇḍalayoḥ nāḍimaṇḍalānām
Locativenāḍimaṇḍale nāḍimaṇḍalayoḥ nāḍimaṇḍaleṣu

Compound nāḍimaṇḍala -

Adverb -nāḍimaṇḍalam -nāḍimaṇḍalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria