Declension table of ?nāḍikela

Deva

MasculineSingularDualPlural
Nominativenāḍikelaḥ nāḍikelau nāḍikelāḥ
Vocativenāḍikela nāḍikelau nāḍikelāḥ
Accusativenāḍikelam nāḍikelau nāḍikelān
Instrumentalnāḍikelena nāḍikelābhyām nāḍikelaiḥ nāḍikelebhiḥ
Dativenāḍikelāya nāḍikelābhyām nāḍikelebhyaḥ
Ablativenāḍikelāt nāḍikelābhyām nāḍikelebhyaḥ
Genitivenāḍikelasya nāḍikelayoḥ nāḍikelānām
Locativenāḍikele nāḍikelayoḥ nāḍikeleṣu

Compound nāḍikela -

Adverb -nāḍikelam -nāḍikelāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria