Declension table of ?nāḍikāvṛtta

Deva

NeuterSingularDualPlural
Nominativenāḍikāvṛttam nāḍikāvṛtte nāḍikāvṛttāni
Vocativenāḍikāvṛtta nāḍikāvṛtte nāḍikāvṛttāni
Accusativenāḍikāvṛttam nāḍikāvṛtte nāḍikāvṛttāni
Instrumentalnāḍikāvṛttena nāḍikāvṛttābhyām nāḍikāvṛttaiḥ
Dativenāḍikāvṛttāya nāḍikāvṛttābhyām nāḍikāvṛttebhyaḥ
Ablativenāḍikāvṛttāt nāḍikāvṛttābhyām nāḍikāvṛttebhyaḥ
Genitivenāḍikāvṛttasya nāḍikāvṛttayoḥ nāḍikāvṛttānām
Locativenāḍikāvṛtte nāḍikāvṛttayoḥ nāḍikāvṛtteṣu

Compound nāḍikāvṛtta -

Adverb -nāḍikāvṛttam -nāḍikāvṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria