Declension table of ?nāḍika

Deva

NeuterSingularDualPlural
Nominativenāḍikam nāḍike nāḍikāni
Vocativenāḍika nāḍike nāḍikāni
Accusativenāḍikam nāḍike nāḍikāni
Instrumentalnāḍikena nāḍikābhyām nāḍikaiḥ
Dativenāḍikāya nāḍikābhyām nāḍikebhyaḥ
Ablativenāḍikāt nāḍikābhyām nāḍikebhyaḥ
Genitivenāḍikasya nāḍikayoḥ nāḍikānām
Locativenāḍike nāḍikayoḥ nāḍikeṣu

Compound nāḍika -

Adverb -nāḍikam -nāḍikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria