Declension table of ?nāḍīśuddhi

Deva

FeminineSingularDualPlural
Nominativenāḍīśuddhiḥ nāḍīśuddhī nāḍīśuddhayaḥ
Vocativenāḍīśuddhe nāḍīśuddhī nāḍīśuddhayaḥ
Accusativenāḍīśuddhim nāḍīśuddhī nāḍīśuddhīḥ
Instrumentalnāḍīśuddhyā nāḍīśuddhibhyām nāḍīśuddhibhiḥ
Dativenāḍīśuddhyai nāḍīśuddhaye nāḍīśuddhibhyām nāḍīśuddhibhyaḥ
Ablativenāḍīśuddhyāḥ nāḍīśuddheḥ nāḍīśuddhibhyām nāḍīśuddhibhyaḥ
Genitivenāḍīśuddhyāḥ nāḍīśuddheḥ nāḍīśuddhyoḥ nāḍīśuddhīnām
Locativenāḍīśuddhyām nāḍīśuddhau nāḍīśuddhyoḥ nāḍīśuddhiṣu

Compound nāḍīśuddhi -

Adverb -nāḍīśuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria