Declension table of ?nāḍīvijñāna

Deva

NeuterSingularDualPlural
Nominativenāḍīvijñānam nāḍīvijñāne nāḍīvijñānāni
Vocativenāḍīvijñāna nāḍīvijñāne nāḍīvijñānāni
Accusativenāḍīvijñānam nāḍīvijñāne nāḍīvijñānāni
Instrumentalnāḍīvijñānena nāḍīvijñānābhyām nāḍīvijñānaiḥ
Dativenāḍīvijñānāya nāḍīvijñānābhyām nāḍīvijñānebhyaḥ
Ablativenāḍīvijñānāt nāḍīvijñānābhyām nāḍīvijñānebhyaḥ
Genitivenāḍīvijñānasya nāḍīvijñānayoḥ nāḍīvijñānānām
Locativenāḍīvijñāne nāḍīvijñānayoḥ nāḍīvijñāneṣu

Compound nāḍīvijñāna -

Adverb -nāḍīvijñānam -nāḍīvijñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria